मराठी साहित्याचा डिजिटल खजिना.

    श्रीराम स्तोत्र

    आनंद रामायण

    श्री शतकोटि रामचरितांतर्गत श्रीमदानंदरामायणे

    पंचमः सर्गः प्रारंभः ।
    विष्णुदास उवाच
    श्री रामरक्षया प्रोक्तं कुशायह्यभिमंत्रणम् । कृतं तेनैव मुनिना गुरो तां मे प्रकाशय ॥१॥
    रामरक्षां वरां पुण्यां बालानां शांतिकारिणीम् । इति शिष्यवचः श्रुत्वा रामदासोऽप्रवीद्वचः ॥२॥
    श्रीरामदास उवाच
    सम्यक् पृष्टं त्वया शिष्य रामरक्षाऽधुनोच्यते । या प्रोक्ता शंभुना पूर्वं स्कंदार्थं गिरिजां प्रति ॥३॥
    श्री शिव उवाच
    देव्यद्य स्कंदपुत्राय रामरक्षाभिमंत्रिणम् । कुरु तारकधाताय समर्थोऽयं भविष्यति ॥४॥
    इत्युक्त्वा कथयामास रामरक्षां शिवः स्त्रियै । नमस्कृताय रामचंद्रं शुचिर्भूत्वा जितेन्द्रियैः ॥५॥
    अथ ध्यानम् ।
    वामे कोदंडदंडं निजकरकमले दक्षिणे बाणमेकं । पश्चाद्भागे च नित्यं दधतमभिमतं सासितूणीरभारम् ।
    वामेऽवामे वसद्भ्यां सह मिलिततनुं जानकीलक्ष्मणाभ्याम् । श्यामं रामं भजेऽहं प्रणत जनमनः खेदविच्छेददक्षम् ॥६॥
    ॐ अस्य श्री रामरक्षास्तोत्रमंत्रस्य बुधकौशिक ऋषिः । श्री रामचंद्रो देवता राम इति बीजम् ।
    अनुष्टुप् छंदः । श्री राम प्रीत्यर्थे जपे विनियोगः॥
    ॥ॐ॥
    चरितं रघुनाथस्य शतकोटि प्रविस्तरम् । एकैकमक्षरं पुंसां महापातकनाशनम् ॥७॥
    ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् । जानकी - लक्ष्मणोपेतं जटामुकुटमंडितम् ॥८॥
    सासितूण धनुर्बाण पाणिं नक्तंचरान्तकम् । स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥९॥
    रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् । शिरो मे राघवः पातु भालं दशरथात्मजः ॥१०॥
    कौसल्येयो दृशौ पातु- विश्वामित्रप्रियः श्रुती । घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥११॥
    जिह्वां विधानिधिः पातु कण्ठं भरतवंदितः । स्कंधौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥१२॥
    करौ सीतापतिः पातु हृदयं जामदग्न्यजित् । पार्श्वे रघुवरः पातु कुक्षी इक्ष्वाकुनंदनः ॥१३ ॥(जादा चरण)
    मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः । सुग्रीवेशः कटिं पातु सक्थिनी हनुमत्प्रभुः ॥१४॥
    उरू रघूत्तमः पातु गुह्यं रक्षः कुलान्तकृत् । जानुनी सेतुकृत् पातु जंघे दशमुखान्तकः ॥१५॥
    पादौ बिभीषणश्रीदः पातु रामोऽखिलं वपुः । एतां रामबलोपेतां रक्षां यः सुकृती पठेत्॥ स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥१६॥
    पातालभूतलव्योम चारिणश्छद्मचारिणः । न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥१७॥
    रामेति रामभद्रेति रामचंद्रेति वा स्मरन् । नरो न लिप्यते पापैउर्भुक्तिं मुक्तिं च विन्दति ॥१८॥
    जगच्चैकमंत्रेण रामनाम्नाऽभिरक्षितम् । यः कण्ठे धरयेत्तस्य करस्थाः सर्वसिद्धयः ॥१९॥
    वज्रपंजरनामेदं यो रामकवचं पठेत् । अव्याहताज्ञः सर्वत्र लभते जयमंगलम् ॥२०॥
    आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः । तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥२१॥
    रामो दशरथिः शूरो लक्ष्मणाऽनुचरो बली॥ काकुत्त्स्थः पुरुषः पूर्णः कौसल्यानंदवर्धनः ॥२२॥
    वेदांतवेधो यज्ञेशः पुराणपुरुषोत्तमः । जानकीवल्लभः श्रीमानप्रमेय पराक्रमः ॥२३॥
    इत्येतानि जपेन्नित्यं यद्भक्तः श्रद्धयान्वितः । अश्वमेधधिकं पुण्यं लभते नात्रसंशयः ॥२४॥
    सन्नध्हः कवची खड्गी चायबाणधरो युवा । गच्छन् मनोरथोऽस्माकं रामः पातु सलक्ष्मणः ॥२५॥
    तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ । पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥२६॥
    फलमूलाशनौ दांतौ तापसौ ब्रह्मचारिणौ । पुत्रौ दशरथस्यैतौ भ्रतरौ रामलक्ष्मणौ ॥२७॥
    धन्विनौ बद्धनिस्त्रिंशौ काकपक्षधरौ श्रुतौ । वरौ मां पथि रक्षेतां तावुबौ रामलक्ष्मणौ ॥२८॥
    शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्व धनुष्मताम् । रक्षः कुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥२९॥
    आत्तसज्जधनुषा विषुस्पृशा वक्षयाशुगनिषंग संगिनौ । रक्षणाय मम रामलक्ष्मणा वग्रतः पथि सदैव गच्छताम् ॥३०॥
    आरामः कल्पवृक्षाणां विरामः सकलपदाम् । अभिरामस्त्रिलोकानं रामः श्रीमान्स नः प्रभुः ॥३१॥
    रामाय रामभद्राय रामचंद्राय वेधसे । रघुनाथय नाथाय सीतयाः पतये नमः ॥३२॥
    श्री राम रघुनंदन राम राम
    श्री राम भरताग्रज राम राम
    श्री राम रणकर्कश राम राम
    श्री राम शरणं भव राम राम ॥३३॥
    लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथं कारुण्यरूपं करुणाकरं तं श्रीरामचंद्रं शरणं प्रपद्ये ॥३४॥
    दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा । पुरतो मारुतिर्यस्य तं वंदे रघुनन्दनम् ॥३५
    गोष्पदीकृतवारीशं मशकीकृरराक्षसम् । रामायणमहामाला रत्नं वन्देऽनिलात्मजम् ॥३६॥
    अघौध तिष्ठ दूरे त्वं रोगास्तिष्ठंतु दूरतः । वरीवर्ती सदाऽस्माकं हृदि रमो धनुर्धरः ॥३७॥
    मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूतमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥३८॥
    राम राम तव पाद पंकजं चिन्तयामि भवबंधमुक्तये । वंदितं सुरनरेंद्रमौलिभिर्ध्यायितं मनसि योगिभिः सदा ॥३७॥
    रामं लक्षमणपूर्वजं रघुवरं सीतापतिं सुंदरम् । काकुत्स्यं करुणार्णवं गुणनिधिं विप्रप्रियं धर्र्मिकम् ।
    राजेन्द्रं सत्यसंधं दशरथनयं शामलं शान्तिमूर्तिम् । वंदे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥४०॥
    एतानि रामनामानी प्रातरुत्थाय यः पठेत् । अपुत्रो लभते पुत्रं धनार्थी लभते धनम् ॥४१॥
    माता रामो मत्पिता रामचंद्रः स्वामी रामो मत्सखा रामचंद्रः । सर्वस्वं मे रामचंद्रो दयालुर्नान्यं जाने नैव जाने न जाने ॥४२॥
    श्रीरामनामामृत मंत्रबीज संजीवनी चेन्मनसि प्रविष्टा । हालाहलं वा प्रलयानलं वा मृत्योर्मुखं वा विशतां कुतो भीः ॥४३॥
    श्रीशब्दपूर्वं जयशब्दमध्यं जयद्वयनापि पुनः प्रयुक्तम् । त्रिःसप्तकृत्वो रघुनाथ नाम जपान्निहन्या द्विजकोटिहायाः ॥४४॥
    एवं गिरीन्द्रजे प्रोक्ता रामरक्षा मया तव । मयोपदिष्टा या स्वप्ने विश्वामित्राय वै पुरा ॥४५॥
    रामदास उवाच
    एवं शिवेनोपदिष्टं श्रुत्वा देवी गिरीन्द्रजा । रामरक्षां पठित्वा सा स्कंदं समभिमंत्रयत् ॥४६॥
    तस्यास्तेजोबलेनैव जघान तारकासुरम् । षडाननः क्षणदेव कृतकृत्योऽभवत् पुरा ॥४७॥
    सैवेयं रामरक्षास्ते मयाख्याताऽतिपुण्यदा । यस्याः श्रवणमत्रेण कस्यापि न भयं भवेत् ॥४८॥
    वाल्मिकीनाऽनयापूर्वं कुशायह्यभिशेचनम् । कृतं बालग्रहाणां च शांत्यर्थं सा मयोदिता ॥४९॥
    बालानां ग्रहशांत्यर्थं जपनीया निरंतरम् । रामरक्षा महाश्रेष्ठा महाघौघ निवारिणी ॥५०॥
    नास्याः परतरं स्तोत्रं नास्याः परतरो जपः । नास्याः परतरं किंचित्सत्यं सत्यं वदाम्यहम् ॥५१॥
    ॥ इति श्री शतकोटि रामचरितांतर्गत श्रीमदानन्दरामायणे
    वाल्मीकीये जन्मकाण्डे रामरक्षाकथनं नाम पञ्चमः सर्गः ॥

    श्रीराम स्तोत्र

    श्रीरामाष्टोत्तरशतनामस्तोत्रं

    श्रीरामसहस्रनामस्तोत्रं

    श्री सीताराम स्तोत्रम्

    नामरामायणम्

    श्रीराममंत्रराजस्तोत्रं

    श्रीरामभद्रस्तोत्रम्

    रामभुजंग स्तोत्र

    श्रीसीतारामाष्टकम्

    रामचन्द्राष्टकम्

    इन्द्रकृतरामस्तोत्रम्

    अहल्याकृतरामस्तोत्रम्

    श्रीरामाष्टकम्

    ब्रह्मदेवकृतरामस्तुतिः

    रामगीता

    रामस्तवराजः

    रामह्रदयम्

    अक्षररामायणम्

    राघवयादवीयम्

    श्रीरघुवीरगद्यम्

    श्रीरामभुजङ्गप्रयातस्तोत्रम्

    रामनाममहिमा

    श्रीरामकृष्णसुप्रभातम्

    सीताराम गीतम्

    जटायुकृतरामस्तोत्रम्

    सीतारामस्तोत्र

    लघु राघवेन्द्र स्तोत्र

    राम स्तोत्रे - रामायणम्

    रामस्तोत्रम्

    श्रीरामस्तुतिः

    रामषट्पदी

    आनंद रामायण

    श्रीराममङ्गलाशासनम्

    श्री रघुवीर गद्यं

    श्रीराघवेन्द्रस्तोत्रम्

    राम स्तोत्रे शरणागति गद्यम्

    श्रीरामचारित्रमञ्जरी

    अध्यात्मरामायणमाहात्म्यम्

    श्रीरामनामसंकीर्तनम्

    हनूमत्कृतसीतारामस्तोत्रम्

    श्री रामरक्षास्तोत्रं - इदं पवित्रं परमं भक्तानां

    श्रीमहादेवकृतरामस्तोत्रम्

    Ram Raksha Stotra रामरक्षा स्तोत्र मराठी अर्थासहित...

    सर्व स्तोत्र संग्रह

    गणपती स्तोत्रे

    संकटनाशक गणेश स्तोत्र

    श्री महालक्ष्मी स्तोत्रम्

    रामरक्षास्तोत्रम्‌

    श्री साईं नाथ महिम्ना स्तोत्रम

    श्रीलक्ष्मी द्वादशनाम स्तोत्रम्

    जर दुर्गा सप्तशतीचे पठण करता येत नसेल तर अशा प्रका...

    श्री महालक्ष्मी स्तोत्र आणि त्याचे महत्त्व

    Kuber Mantra: कुबेर मंत्राचा अशा प्रकारे करा जप,सर...

    ॥ अथ श्रीलक्ष्मीसहस्रनामावलिः ॥

    श्री दत्त भावसुधारस स्तोत्र Shri Datta Bhavsudhara...

    माँ दुर्गा देव्यापराध क्षमा प्रार्थना स्तोत्रं Maa...

    Durga Kavach दुर्गा कवच श्लोक

    अक्कलकोट स्वामी समर्थांची स्तोत्र

    यमुना स्तोत्ररत्नम् Shri Yamuna Stotram

    कावेरी अष्टकम, कावेरी भुजङ्ग स्तोत्रम्, कावेरी प्र...

    सर्व देवता गायत्री मंत्र All Gayatri Mantra

    Rama Raksha Stotram English श्री राम रक्षा स्तोत्र

    श्री स्वामी समर्थ अष्टक Shree Swami Samarth Ashtak

    मारुती स्तोत्र : भीमरूपी महारुद्रा । वज्रहनुमान मा...

    नारदविरचितं श्रीदत्तत्रेय स्तोत्रम्

    Shri Rudrashtakam Lyrics श्री शिव रुद्राष्टकम

    ।। श्री गजानन महाराज स्तोत्र ।।

    Shri Nag Stotra श्री नाग स्तोत्र

    Guru Paduka Stotram गुरु पादुका स्तोत्रम्

    Shri Guru Padukashta श्रीगुरुपादुकाष्टक

    Ganpati Atharvashirsha श्री गणपति अथर्वशीर्ष

    श्रीराम स्तोत्र

    लक्ष्मी-गणेश मंत्र

    गणेश मंत्र अर्थासकट

    श्री शंकर स्तोत्र Shree Shankar Stotr

    श्री गणपती स्तोत्र : प्रणम्य शिरसा देवं

    Shree Lakshmi Stotram श्री लक्ष्मी स्तोत्र

    शिव महिम्न स्तोत्र Shiv Mahimna Stotra

    श्री दत्तस्तवस्तोत्र Shri Dattastav Stotra

    Sri Mahadevkritam Ramastotram श्रीमहादेवकृतं रामस्...

    दशरथ कृत शनि स्तोत्र

    ॥ श्री आञ्जनेय सहस्रनामस्तोत्र ॥

    श्री अन्नपूर्णा स्तोत्र

    देवी भागवत पुराणातील मंगलचंडिका स्तोत्र

    Ram Raksha Stotra रामरक्षा स्तोत्र मराठी अर्थासहित...

    Panchmukhi Hanumat Kavacham पंचमुखी हनुमान कवच स्त...

    श्री शनैश्चर स्तोत्र

    गजेंद्र मोक्ष स्त्रोत मराठी

    अथ चाक्षुषोपनिषद

    दशावतार स्त्रोत

    राम स्तोत्रे | रामस्तोत्राणि

    श्री नवनाग स्तोत्र

    श्री हनुमान वडवानल स्तोत्र

    महालक्ष्मी स्तोत्र Mahalaxmi Strotam

    श्री रेणुका स्तोत्र

    Kaliak Stotram कालिका स्तोत्र

    Argala Stotram अर्गला स्तोत्र

    श्री सूर्यमण्डलात्मकं स्तोत्रं

    श्री गणेश अष्टोत्तर नामावलि 108 Names of Shri Gane...

    श्री दत्त भावसुधारस स्तोत्र - ॥ श्री गुरूचरित्र ॥ ...

    महत्वाचे संग्रह

    पोथी आणि पुराण

    आणखी वाचा

    आरती संग्रह

    आणखी वाचा

    श्लोक संग्रह

    आणखी वाचा

    सर्व स्तोत्र संग्रह

    आणखी वाचा

    सर्व ग्रंथ संग्रह

    आणखी वाचा

    महत्वाचे विडिओ

    आणखी वाचा
    Loading...