मराठी साहित्याचा डिजिटल खजिना.
सर्व स्तोत्र संग्रह
रामरक्षास्तोत्रम्
ऊँ अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य बुधकौशिक ऋषि: श्रीसीता रामचन्द्रो देवता अनुष्टुप् छन्द: सीता शक्ति: श्रीमान् हनुमान् कीलकं श्रीरामचन्द्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोग: ।
अथ ध्यानम
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं, पीतं वासो वसानं नवकमल दलस्पर्धिनेत्रं प्रसन्नम् ।
वामांकारूढ़सीतामुखकमलमिलल्लोचनं नीरदाभं नानालंकारदीप्तं दधतमुरुजटामण्डलं रामचन्द्रम् ।
स्तोत्रम
चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ।
एकैकमक्षरं पुंसां महापातकनाशनम् ।।1।।
ध्यात्वा नीलोत्पलश्याम रामं राजीवलोचनम ।
जानकी लक्ष्मणोपेतं जटामुकुटमण्डितम ।।2।।
सासितूण – धनुर्बाणपाणिं नक्तंचरान्तकम ।
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम ।।3।।
रामरक्षां पठेत प्राज्ञ: पापघ्नीं सर्वकामदाम ।
शिरो में राघवं पातु भालं दशरथात्मज: ।।4।।
कौसल्येयो दृशौ पातु विश्वामित्रप्रिय: श्रुती ।
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सल: ।।5।।
जिव्हां विद्यानिधि पातु कण्ठं भरतवन्दित: ।
स्कन्धौ दिव्यायुध: पातु भुजौ भग्नेशकार्मुक: ।।6।।
करौ सीतापति: पातु हृदयं जामदग्न्यजित ।
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रय: ।।7।।
सुग्रीवेश: कटी पातु सक्थिनी हनुत्मप्रभु: ।
ऊरू रघूत्तम: पातु रक्ष:कुलविनाशकृत ।।8।।
जानुनी सेतकृत्पातु जंघे दशमुखान्तक: ।
पादौ विभीषणश्रीद: पातु रामोsखिलं वपु: ।।9।।
एतां रामबलोपेतां रक्षां य: सुकृती पठेत ।
स चिरायु: सुखी पुत्री विजयी विनयी भवेत ।।10।।
पातालभूतलव्योमचारिण श्छद्मचारिण: ।
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभि: ।।11।।
रामेति रामभद्रेति रामचन्द्रेति वा स्मरन ।
नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ।।12।।
जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम ।
य: कण्ठे धारयेत्तस्य करस्था: सर्वसिद्धय: ।।13।।
वज्रपंजरनामेदं यो रामकवचं स्मरेत ।
अव्याहताज्ञ: सर्वत्र लभते जयमंगलम ।।14।।
आदिष्टवान्यथा स्वप्ने रामरक्षामिमां हर: ।
तथा लिखितवान्प्रात: प्रबुद्धो बुधकौशिक: ।।15।।
आराम: कल्पवृक्षाणां विराम: सकलापदाम ।
अभिरामस्त्रिलोकानां राम: श्रीमान्स न: प्रभु: ।।16।।
तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ।।17।।
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ।।18।।
शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम ।
रक्ष: कुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ।।19।।
आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषंगसंगिनौ ।
रक्षणाय मम रामलक्ष्मणावग्रत: पथि सदैव गच्छताम ।।20।।
सन्नद्ध: कवची खड़्गी चापबाणधरो युवा ।
गच्छन्मनोरथान्नश्च राम: पातु सलक्ष्मण: ।।21।।
रामो दाशरथि: शूरो लक्ष्मणानुचरो बली ।
काकुत्स्थ: पुरुष: पूर्ण: कौसल्लेयो रघूत्तम: ।।22।।
वेदान्तवेद्यो यज्ञेश: पुराणपुरुषोत्तम: ।
जानकीवल्ल्भ: श्रीमानप्रमेयपराक्रम: ।।23।।
इत्येतानि जपन्नित्यं मद्भक्त: श्रद्धयान्वित: ।
अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशय: ।।24।।
रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम ।
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नरा: ।।25।।
रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुंदरं ।
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम ।।26।।
राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्ति ।
वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम ।।27।।
रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथय नाथाय सीताया: पतये नम: ।।28।।
श्रीराम राम रघुनन्दन राम राम श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम श्रीराम राम शरणं भव राम राम ।।29।।
श्रीरामचन्द्रचरणौ मनसा स्मरामि श्रीरामचन्द्रवरणौ वचसा गृणामि ।
श्रीरामचन्द्रचरणौ शिरसा नमामि श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ।।30।।
माता रामो मत्पिता रामचन्द्र: स्वामी रामो मत्सखा रामचन्द्र: ।
सर्वस्वं मे रामचन्द्रो दयालुर्नान्यं जाने नैव जाने न जाने ।।31।।
दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मजा ।
पुरतो मारुतिर्यस्य तं वन्दे रघुनंदनम ।।32।।
लोकाभिरामं रणरंगधीरं राजीवनेत्र रघुवंशनाथम ।
कारुण्यरुपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ।।33।।
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ।।34।।
कूजन्तं रामरामेति मधुरं मधुराक्षरम ।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम ।।35।।
आपदामपहर्तारं दातारं सर्वसम्पदाम ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम ।।36।।
भर्जनं भवबीजानामर्जनं सुखसम्पदाम ।
तर्जनं यमदूतानां रामरामेति गर्जनम ।।37।।
रामो राजमणि: सदा विजयते रामं रमेशं भजे,
रामेणाभिहता निशाचरचमू, रामाय तस्मै नम: ।
रामान्नास्ति परायणं परतरं रामस्य दासोsस्म्यहं,
रामे चित्तलय: सदा भवतु मे भो राम मामुद्धर ।।38।।
राम रामेति रामेति रमे रामे मनोरमे ।
सहस्त्र नाम तत्तुल्यं रामनाम वरानने ।।39।।
सर्व स्तोत्र संग्रह
गणपती स्तोत्रे
संकटनाशक गणेश स्तोत्र
श्री महालक्ष्मी स्तोत्रम्
रामरक्षास्तोत्रम्
श्री साईं नाथ महिम्ना स्तोत्रम
श्रीलक्ष्मी द्वादशनाम स्तोत्रम्
जर दुर्गा सप्तशतीचे पठण करता येत नसेल तर अशा प्रका...
श्री महालक्ष्मी स्तोत्र आणि त्याचे महत्त्व
Kuber Mantra: कुबेर मंत्राचा अशा प्रकारे करा जप,सर...
॥ अथ श्रीलक्ष्मीसहस्रनामावलिः ॥
श्री दत्त भावसुधारस स्तोत्र Shri Datta Bhavsudhara...
माँ दुर्गा देव्यापराध क्षमा प्रार्थना स्तोत्रं Maa...
Durga Kavach दुर्गा कवच श्लोक
अक्कलकोट स्वामी समर्थांची स्तोत्र
यमुना स्तोत्ररत्नम् Shri Yamuna Stotram
कावेरी अष्टकम, कावेरी भुजङ्ग स्तोत्रम्, कावेरी प्र...
सर्व देवता गायत्री मंत्र All Gayatri Mantra
Rama Raksha Stotram English श्री राम रक्षा स्तोत्र
श्री स्वामी समर्थ अष्टक Shree Swami Samarth Ashtak
मारुती स्तोत्र : भीमरूपी महारुद्रा । वज्रहनुमान मा...
नारदविरचितं श्रीदत्तत्रेय स्तोत्रम्
Shri Rudrashtakam Lyrics श्री शिव रुद्राष्टकम
।। श्री गजानन महाराज स्तोत्र ।।
Shri Nag Stotra श्री नाग स्तोत्र
Guru Paduka Stotram गुरु पादुका स्तोत्रम्
Shri Guru Padukashta श्रीगुरुपादुकाष्टक
Ganpati Atharvashirsha श्री गणपति अथर्वशीर्ष
श्रीराम स्तोत्र
लक्ष्मी-गणेश मंत्र
गणेश मंत्र अर्थासकट
श्री शंकर स्तोत्र Shree Shankar Stotr
श्री गणपती स्तोत्र : प्रणम्य शिरसा देवं
Shree Lakshmi Stotram श्री लक्ष्मी स्तोत्र
शिव महिम्न स्तोत्र Shiv Mahimna Stotra
श्री दत्तस्तवस्तोत्र Shri Dattastav Stotra
Sri Mahadevkritam Ramastotram श्रीमहादेवकृतं रामस्...
दशरथ कृत शनि स्तोत्र
॥ श्री आञ्जनेय सहस्रनामस्तोत्र ॥
श्री अन्नपूर्णा स्तोत्र
देवी भागवत पुराणातील मंगलचंडिका स्तोत्र
Ram Raksha Stotra रामरक्षा स्तोत्र मराठी अर्थासहित...
Panchmukhi Hanumat Kavacham पंचमुखी हनुमान कवच स्त...
श्री शनैश्चर स्तोत्र
गजेंद्र मोक्ष स्त्रोत मराठी
अथ चाक्षुषोपनिषद
दशावतार स्त्रोत
राम स्तोत्रे | रामस्तोत्राणि
श्री नवनाग स्तोत्र
श्री हनुमान वडवानल स्तोत्र
महालक्ष्मी स्तोत्र Mahalaxmi Strotam
श्री रेणुका स्तोत्र
Kaliak Stotram कालिका स्तोत्र
Argala Stotram अर्गला स्तोत्र
श्री सूर्यमण्डलात्मकं स्तोत्रं
श्री गणेश अष्टोत्तर नामावलि 108 Names of Shri Gane...
श्री दत्त भावसुधारस स्तोत्र - ॥ श्री गुरूचरित्र ॥ ...
Loading...