मराठी साहित्याचा डिजिटल खजिना.

    श्रीराम स्तोत्र

    अक्षररामायणम्

    ॐ रामलक्ष्मणौ भ्रातरौ नमस्कृत्वा सितासितौ ।

    वने तस्मिन् विचरन्तौ सीतां च जनकात्मजाम् ॥१॥
    श्रीः धन्यं मंगल्यमायुष्यं अलक्ष्मीकलिनाशनम् ।
    रामायणं प्रवक्ष्यामि मातृकाक्षरयोजितम् ॥२॥
    अ अयोध्यधिपतेः पुत्राः चत्वारस्सूर्यवर्चसः ।
    राम-लक्ष्मण-शत्रुघ्नाः भरतश्च महाबलः ॥३॥
    आ आचारविनयोपेताः सत्यसन्धा दृढव्रताः ।
    शूरास्सत्यप्रतिज्ञाश्च सर्वे दशरथात्मजाः ॥४॥
    इ इङ्गितेन तु कैकेय्याः स्वपुत्रहितकाम्यया ।
    दृढव्रतो राज्ञ इष्टो रामस्संप्रस्थितो वनम् ॥५॥
    ई ईहितेनाभिषेकेन रामस्संप्रस्थितो वनम् ।
    सीता चानुगता साध्वी लक्ष्मणश्च महाबलः ॥६॥
    उ उपवासपरो रामः तपस्वी दण्डके वने ।
    सभार्यस्सभ्रातृकश्च चचार मुनिभिस्स्तुतः ॥७॥
    ऊ ऊनशूर्पणखादोषात् रामस्य च पराक्रमात् ।
    तत्र पाराभवः कालो राक्षसानामुपस्थितः ॥८॥
    ऊ२ ऊनस्तु रामवीर्येण रावणो नाम राक्षसः ।
    तेन दुष्टात्मना सीता छलेनापहृता वने ॥९॥
    ऋ ऋषिधर्मसमायुक्तं मारीचं नाम मातुलम् ।
    आगम्य रावणः पापः ततस्तद्वाक्यमब्रवीत् ॥१०॥
    ॠ कॄतिं कृत्वा छलेन त्वं दूरं गच्छ वनेषु मे ।
    दशरथात्मजं हत्वाऽरामं तत्र करोम्यहम् ॥११॥
    ॡ लोम्ना काञ्चनरूपेण मृगो भूत्वा स शृङ्गलृः ।
    लोभयित्वा तु वैदेहीं व्यहरद् दण्डकावने ॥१२॥
    ॡ सीतां कमलपत्राक्षीं उपासीनां वने तदा ।
    ॡकारकुटिलो हृत्वा रावणोऽगान्नभस्तलम् ॥१३॥
    ए एतस्मिन्नन्तरे गृध्रो जटायुर्नाम धार्मिकः ।
    तेन ताभ्यां समाख्यातं सीतायाः परिमार्गणे ॥१४॥
    ऐ ऐश्वर्य-मद-मत्तेन रावणेन खगाधिपम् ।
    हत्वा तस्मिन् वने गृध्रं सीता लङ्कां प्रवेशिता ॥१५॥
    ओ ओघशोकनिमग्नस्सः सीतावत्सलराघवः ।
    कपिना हरिराज्येन सुग्रीवेण समागतः ॥१६॥
    औ औषधं परमं प्राप्तः सुग्रीवो रामदर्शनात् ।
    हत्वा च वालिनं रामः सुग्रीवं चाभिषेचयत् ॥१७॥
    अम् महाकपिं हनूमन्तं सत्यसन्धं दृढव्रतम् ।
    सुग्रीवः प्रेषयामास सीतायाः परिमार्गणे ॥१८॥
    अः हनूमान् वानरश्रेष्ठो जाम्बवान् कृतनिश्चयः ।
    तारेयः कपिभिस्सार्धं भ्रमन्तो दक्षिणां दिशम् ॥१९॥
    क कथयन्तस्स्ववृत्तान्तं कुत्रचित् कालपर्ययात् ।
    अलब्ध्वाऽन्तश्च वैदेहीं चक्रुः प्रायोपवेशनम् ॥२०॥
    ख खगस्तु सिद्धकार्यार्थः सम्पातो नाम धार्मिकः ।
    तेन तेषां समाख्यातं सीतायाः परिमार्गणे ॥२१॥
    ग गत्वा पारं समुद्रस्य वेगेन गरुडो यथा ।
    दृष्ट्वा लङ्कां च नगरीं सीतां च जनकात्मजाम् ॥२२॥
    घ घनेऽशोकवने देशे समागम्य च मैथिलीम् ।
    हनूमान् लब्धसन्देशो राक्षसान् विन्यसूदयत् ॥२३॥
    ङ ङकारसदृशीं कृत्वा ललाटे भृकुटिं तथा ।
    क्रुद्धेनेन्द्रजिता धीरो गृहीतो हनूमान् कपिः ॥२४॥
    च चन्द्रमण्डलसंकाशं लांगुलं तस्य राक्षसाः ।
    शुक्लैरावेष्टितं वस्त्रैः तैलाभ्यङ्गमदीपयन् ॥२५॥
    छ छलयित्वा ततस्सर्वान् राक्षसान् विपुलो हरिः ।
    लांगूलेन प्रदीप्तेन लंकामादीपयत् पुरीम् ॥२६॥
    ज जलमध्ये स निर्वाप्य लाङ्गूलं प्लवगेश्वरः ।
    कृतामयं पुरं दग्ध्वा पुनरागमनोत्सुकः ॥२७॥
    झ झषालयं समुत्प्लुत्य हरिरुत्तम आगतः ।
    सिद्धकार्योऽतित्वरितः प्रदेशं यत्र राघवः ॥२८॥
    ञ ञकारवदनो भूत्वा हनूमान् स हरीश्वरः ।
    न्यवेदयदशेषेण राघवाय महात्मने ॥२९॥
    ट टकारसदृशं चापं सशरं रघुनन्दनः ।
    गृहीत्वा प्रस्थितस्तूर्णं सीतायाः परिमार्गणे ॥३०॥
    ठ ठकाराकारनेत्राणां हरीणामयुतव्रताः ।
    सुग्रीवस्याग्रतो यान्ति प्रीताः कर्तव्यलालसाः ॥३१॥
    ड डयन्त इव वेगेन गत्वा पारं महोदधेः ।
    राघवश्शरमुद्यम्य पश्चात्तत्रोपयाचितः ॥३२॥
    ढ ढकारसदृशीं कृत्वा ललाटे भ्रुकुटीं तदा ।
    हनूमानग्रतो याति राघवस्य हिते रतः ॥३३॥
    ण णकारसदृशैः पद्मैः प्राञ्जलिः प्रत्युपस्थितः ।
    उवाच सागरो रामं सेतुं मम जले कुरु ॥३४॥
    त तस्य तद्वचनं श्रुत्वा सुग्रीवो नळमब्रवीत् ।
    नळ ! भद्रं कुरुष्व त्वं सेतुं तत्र महार्णवे ॥३५॥
    थ स्थूलं मृष्टोपमं दिव्यं विश्वकर्मसुतो नलः ।
    चकार सेतुं धर्मात्मा सागरे मकरालये ॥३६॥
    द दशयोजनविस्तीर्णं आयतं शतयोजनम् ।
    येन वानरसेनाऽगात् समुत्पत्य महोदधिम् ॥३७॥
    ध धनुर्वीर्यं समाश्रित्य राघवस्सह वानरैः ।
    राक्षसान् योधयामास क्रोधसंरक्तलोचनः ॥३८॥
    न नगर्यां मोघयुद्धायां रावणस्सह राक्षसैः ।
    ततो द्वाराद् विनिष्क्रम्य चकारायोधनं महत् ॥३९॥
    प पनसश्शरभो मैन्दो नीलो मारुतिरङ्गदः ।
    नानावृक्षैश्शिलाभिश्च राक्षसान् विन्यसूदयन् ॥४०॥
    फ फलितैः पादपैः कूले रोषिताश्शक्तितोमरैः ।
    राक्षसाः खण्डनं चक्रुः वानराणां चमूमुखे ॥४१॥
    ब बलवान् राघवश्श्रीमान् दशग्रीवं जघान सः ।
    निहतं रावणं दृष्ट्वा विभीषणमथाब्रवीत् ॥४२॥
    भ भक्तोसि मयि रक्षेन्द्र धार्मिकश्चापि सुव्रतः ।
    अराक्षसमिदं कर्म कृतं तुष्टोऽस्मि ते विभो ! ॥४३॥
    म मया दत्तं राज्यमिदं भुङ्क्ष्व पूलस्त्यनन्दन ! ।
    सपुत्रभृत्यानुचरो भुङ्क्ष्व राज्यमकण्टकम् ॥४४॥
    य यदर्थमयमारम्भः कृतो मे राक्षसेश्वर ।
    तामहं द्रष्टुमिच्छामि गच्छ त्वं सहलक्ष्मणः ॥४५॥
    र रक्तः प्रियहिते युक्तो लक्ष्मणेन विभीषणः ।
    आरोचयच्च वैदेहीं काकुत्स्थाय महात्मने ॥४६॥
    ल लङ्कां प्रविश्य नगरीं ददर्श जनकात्मजाम् ।
    कृशां विवर्णां मलिनां दर्शयामास सुप्रियाम् ॥४७॥
    व वरारोहां तदा दृष्ट्वा रामश्चिन्तासमन्वितः ।
    अग्नौ विशुद्धामादाय पुष्पकेण ययौ ततः ॥४८॥
    श शत्रून् हत्वाऽतिवेगेन पूर्वमागम्य राघवः ।
    नन्दिग्रामे समादाय भरतं मित्रवत्सलम् ॥४९॥
    ष षाड्गुण्य सुगतिश्श्रीमान् राघवस्सह सीतया ।
    सङ्गतो भ्रातृभिस्सार्धं मातृभिस्स समागतः ॥५०॥
    स समेत्य हृष्टहृदयः पौरजानपदैस्सह ।
    गवां शतसहस्राणि ब्राह्मणेभ्यः प्रदत्तवान् ॥५१॥
    ह हतशत्रुर्महेन्द्राण्या शतक्रतुरिवापरः ।
    शतं वर्षसहस्राणां रामो राज्यमवासयत् ॥५२॥
    --------------------
    अनुबन्धः
    क्ष क्षत्रं ब्रह्माच्युतं जीयात् जीवनं जगतां परम् ।
    ज्ञानानन्दमयं ज्योतिः ईळे तन्मातृकाक्षरम् ॥१॥
    सपञ्चशतसाहस्रसंवत्सरसनातनम् ।
    प्राङ्मातृकाक्षरैश्श्लोकैः सार्धपञ्चाशतां स्थितम् ॥२॥
    बलिद्वीपान्तरे लब्धं जानकीकविनिर्मितम् ।
    रामेण संस्कृतं जीयात् श्रीरामायणमक्षरम् ॥३॥
    इदं बरोडानगरे राज्ञा मुद्रापितं पुरा ।
    स्वीकृतं बालबोधार्थं बालिद्वीपप्रबन्धगम् ॥४॥
    नष्टवर्ण-विसंवादं शमयन् वर्णसङ्करम् ।
    ऊप्लुतं ॡविकाराङ्कं अभेदं रलयोदशन् ॥५॥
    व्युदस्यन् क्वचिदेवात्र श्लोकलक्षणभञ्जनम् ।
    ओं श्रीमदक्षरं रामायणमित्यभिधां दिशन् ॥६॥
    प्रथमाक्षरयोगेन मातृकाक्षरयोजनात् ।
    षष्टिवर्णपरीवर्तात् नवत्यक्षरयोजनात् ॥७॥
    तत्र तत्र च संरक्षन् साभिप्रायं वचः कवेः ।
    अष्टश्लोकीं ततः कुर्वन् रामस्संस्कृतवानिदम् ॥८॥
    शुभमस्तु ॥

    श्रीराम स्तोत्र

    श्रीरामाष्टोत्तरशतनामस्तोत्रं

    श्रीरामसहस्रनामस्तोत्रं

    श्री सीताराम स्तोत्रम्

    नामरामायणम्

    श्रीराममंत्रराजस्तोत्रं

    श्रीरामभद्रस्तोत्रम्

    रामभुजंग स्तोत्र

    श्रीसीतारामाष्टकम्

    रामचन्द्राष्टकम्

    इन्द्रकृतरामस्तोत्रम्

    अहल्याकृतरामस्तोत्रम्

    श्रीरामाष्टकम्

    ब्रह्मदेवकृतरामस्तुतिः

    रामगीता

    रामस्तवराजः

    रामह्रदयम्

    अक्षररामायणम्

    राघवयादवीयम्

    श्रीरघुवीरगद्यम्

    श्रीरामभुजङ्गप्रयातस्तोत्रम्

    रामनाममहिमा

    श्रीरामकृष्णसुप्रभातम्

    सीताराम गीतम्

    जटायुकृतरामस्तोत्रम्

    सीतारामस्तोत्र

    लघु राघवेन्द्र स्तोत्र

    राम स्तोत्रे - रामायणम्

    रामस्तोत्रम्

    श्रीरामस्तुतिः

    रामषट्पदी

    आनंद रामायण

    श्रीराममङ्गलाशासनम्

    श्री रघुवीर गद्यं

    श्रीराघवेन्द्रस्तोत्रम्

    राम स्तोत्रे शरणागति गद्यम्

    श्रीरामचारित्रमञ्जरी

    अध्यात्मरामायणमाहात्म्यम्

    श्रीरामनामसंकीर्तनम्

    हनूमत्कृतसीतारामस्तोत्रम्

    श्री रामरक्षास्तोत्रं - इदं पवित्रं परमं भक्तानां

    श्रीमहादेवकृतरामस्तोत्रम्

    Ram Raksha Stotra रामरक्षा स्तोत्र मराठी अर्थासहित...

    सर्व स्तोत्र संग्रह

    गणपती स्तोत्रे

    संकटनाशक गणेश स्तोत्र

    श्री महालक्ष्मी स्तोत्रम्

    रामरक्षास्तोत्रम्‌

    श्री साईं नाथ महिम्ना स्तोत्रम

    श्रीलक्ष्मी द्वादशनाम स्तोत्रम्

    जर दुर्गा सप्तशतीचे पठण करता येत नसेल तर अशा प्रका...

    श्री महालक्ष्मी स्तोत्र आणि त्याचे महत्त्व

    Kuber Mantra: कुबेर मंत्राचा अशा प्रकारे करा जप,सर...

    ॥ अथ श्रीलक्ष्मीसहस्रनामावलिः ॥

    श्री दत्त भावसुधारस स्तोत्र Shri Datta Bhavsudhara...

    माँ दुर्गा देव्यापराध क्षमा प्रार्थना स्तोत्रं Maa...

    Durga Kavach दुर्गा कवच श्लोक

    अक्कलकोट स्वामी समर्थांची स्तोत्र

    यमुना स्तोत्ररत्नम् Shri Yamuna Stotram

    कावेरी अष्टकम, कावेरी भुजङ्ग स्तोत्रम्, कावेरी प्र...

    सर्व देवता गायत्री मंत्र All Gayatri Mantra

    Rama Raksha Stotram English श्री राम रक्षा स्तोत्र

    श्री स्वामी समर्थ अष्टक Shree Swami Samarth Ashtak

    मारुती स्तोत्र : भीमरूपी महारुद्रा । वज्रहनुमान मा...

    नारदविरचितं श्रीदत्तत्रेय स्तोत्रम्

    Shri Rudrashtakam Lyrics श्री शिव रुद्राष्टकम

    ।। श्री गजानन महाराज स्तोत्र ।।

    Shri Nag Stotra श्री नाग स्तोत्र

    Guru Paduka Stotram गुरु पादुका स्तोत्रम्

    Shri Guru Padukashta श्रीगुरुपादुकाष्टक

    Ganpati Atharvashirsha श्री गणपति अथर्वशीर्ष

    श्रीराम स्तोत्र

    लक्ष्मी-गणेश मंत्र

    गणेश मंत्र अर्थासकट

    श्री शंकर स्तोत्र Shree Shankar Stotr

    श्री गणपती स्तोत्र : प्रणम्य शिरसा देवं

    Shree Lakshmi Stotram श्री लक्ष्मी स्तोत्र

    शिव महिम्न स्तोत्र Shiv Mahimna Stotra

    श्री दत्तस्तवस्तोत्र Shri Dattastav Stotra

    Sri Mahadevkritam Ramastotram श्रीमहादेवकृतं रामस्...

    दशरथ कृत शनि स्तोत्र

    ॥ श्री आञ्जनेय सहस्रनामस्तोत्र ॥

    श्री अन्नपूर्णा स्तोत्र

    देवी भागवत पुराणातील मंगलचंडिका स्तोत्र

    Ram Raksha Stotra रामरक्षा स्तोत्र मराठी अर्थासहित...

    Panchmukhi Hanumat Kavacham पंचमुखी हनुमान कवच स्त...

    श्री शनैश्चर स्तोत्र

    गजेंद्र मोक्ष स्त्रोत मराठी

    अथ चाक्षुषोपनिषद

    दशावतार स्त्रोत

    राम स्तोत्रे | रामस्तोत्राणि

    श्री नवनाग स्तोत्र

    श्री हनुमान वडवानल स्तोत्र

    महालक्ष्मी स्तोत्र Mahalaxmi Strotam

    श्री रेणुका स्तोत्र

    Kaliak Stotram कालिका स्तोत्र

    Argala Stotram अर्गला स्तोत्र

    श्री सूर्यमण्डलात्मकं स्तोत्रं

    श्री गणेश अष्टोत्तर नामावलि 108 Names of Shri Gane...

    श्री दत्त भावसुधारस स्तोत्र - ॥ श्री गुरूचरित्र ॥ ...

    महत्वाचे संग्रह

    पोथी आणि पुराण

    आणखी वाचा

    आरती संग्रह

    आणखी वाचा

    श्लोक संग्रह

    आणखी वाचा

    सर्व स्तोत्र संग्रह

    आणखी वाचा

    सर्व ग्रंथ संग्रह

    आणखी वाचा

    महत्वाचे विडिओ

    आणखी वाचा
    Loading...