मराठी साहित्याचा डिजिटल खजिना.

    दिवाळी विशेष

    तुळशी विवाह मंगलाष्टके-Tulsi Vivah Mangalashtak

    स्वस्ति श्री गणनायकं गजमुखं, मोरेश्वरं सिद्धिदं ।

    बल्लाळो मुरुडं विनायकमहं, चिन्तामणि स्थेवरं ||

    लेण्याद्रिं गिरिजात्मकं सुरवरदं, विघ्नेश्वरम् ओज़रम् |
    ग्रामे रांजण संस्थितम् गणपतिः, कुर्यात् सदा मंगलम || १ ||
    गंगा सिंधु सरस्वती च यमुना, गोदावरी नर्मदा ।
    कावेरी शरयू महेंद्रतनया शर्मण्वती वेदिका ।।
    क्षिप्रा वेत्रवती महासुर नदी, ख्याता गया गंडकी ।
    पूर्णा पूर्ण जलैः समुद्र सरिता, कुर्यातसदा मंगलम ।। २ ।।
    लक्ष्मी: कौस्तुभ पारिजातक सुरा धन्वंतरिश्चंद्रमा: ।
    गाव: कामदुधाः सुरेश्वर गजो, रंभादिदेवांगनाः ।।
    अश्वः सप्त मुखोविषम हरिधनुं, शंखोमृतम चांबुधे ।
    रत्नानीह चतुर्दश प्रतिदीनम, कुर्वंतु वोमंगलम ।। ३ ।।
    राजा भीमक रुख्मिणीस नयनी, देखोनी चिंता करी ।
    ही कन्या सगुणा वरा नृपवरा, कवणासि म्यां देईजे ।।
    आतां एक विचार कृष्ण नवरा, त्यासी समर्पू म्हणे ।
    रुख्मी पुत्र वडील त्यासि पुसणे, कुर्यात सदा मंगलम ।। ४ ।।
    लक्ष्मीः कौस्तुभ पांचजन्य धनु हे, अंगीकारी श्रीहरी ।
    रंभा कुंजर पारिजातक सुधा, देवेंद्र हे आवरी ।।
    दैत्यां प्राप्ति सुरा विधू विष हरा, उच्चैःश्रवा भास्करा ।
    धेनुवैद्य वधू वराशि चवदा, कुर्यात सदा मंगलम ।। ५ ।।
    लाभो संतति संपदा बहु तुम्हां, लाभोतही सद्गुण ।
    साधोनि स्थिर कर्मयोग अपुल्या, व्हा बांधवां भूषण ।।
    सारे राष्ट्र्धुरीण हेचि कथिती कीर्ती करा उज्ज्वल ।
    गा गार्हस्थाश्रम हा तुम्हां वधुवऱां देवो सदा मंगलम ।। ६ ।।
    विष्णूला कमला शिवासि गिरिजा, कृष्णा जशी रुख्मिणी ।
    सिंधूला सरिता तरुसि लतिका, चंद्रा जशी रोहिणी ।।
    रामासी जनकात्मजा प्रिय जशी, सावित्री सत्यव्रता ।
    तैशी ही वधू साजिरी वरितसे, हर्षे वरासी आतां ।। ७।।
    आली लग्नघडी समीप नवरा घेऊनि यावा घरा ।
    गृह्योत्के मधुपर्कपूजन करा अन्तःपटाते धारा ।।
    दृष्टादृष्ट वधुवरा न करितां, दोघे करावी उभी ।
    वाजंत्रे बहु गलबला न करणे, लक्ष्मीपते मंगलम ।। ८ ।।



    ॥ अथ मंगलाष्टक मंत्र ॥
    ॐ श्री मत्पंकजविष्टरो हरिहरौ, वायुमर्हेन्द्रोऽनलः। चन्द्रो भास्कर वित्तपाल वरुण, प्रताधिपादिग्रहाः ।
    प्रद्यम्नो नलकूबरौ सुरगजः, चिन्तामणिः कौस्तुभः, स्वामी शक्तिधरश्च लांगलधरः, कुवर्न्तु वो मंगलम् ॥1
    गंगा गोमतिगोपतिगर्णपतिः, गोविन्दगोवधर्नौ, गीता गोमयगोरजौ गिरिसुता, गंगाधरो गौतमः ।
    गायत्री गरुडो गदाधरगया, गम्भीरगोदावरी, गन्धवर्ग्रहगोपगोकुलधराः, कुवर्न्तु वो मंगलम् ॥2
    नेत्राणां त्रितयं महत्पशुपतेः अग्नेस्तु पादत्रयं, तत्तद्विष्णुपदत्रयं त्रिभुवने, ख्यातं च रामत्रयम् । गंगावाहपथत्रयं सुविमलं, वेदत्रयं ब्राह्मणम्, संध्यानां त्रितयं द्विजैरभिमतं, कुवर्न्तु वो मंगलम् ॥3
    बाल्मीकिः सनकः सनन्दनमुनिः, व्यासोवसिष्ठो भृगुः, जाबालिजर्मदग्निरत्रिजनकौ, गर्गोऽ गिरा गौतमः । मान्धाता भरतो नृपश्च सगरो, धन्यो दिलीपो नलः, पुण्यो धमर्सुतो ययातिनहुषौ, कुवर्न्तु वो मंगलम् ॥4
    गौरी श्रीकुलदेवता च सुभगा, कद्रूसुपणार्शिवाः, सावित्री च सरस्वती च सुरभिः, सत्यव्रतारुन्धती ।
    स्वाहा जाम्बवती च रुक्मभगिनी, दुःस्वप्नविध्वंसिनी, वेला चाम्बुनिधेः समीनमकरा, कुवर्न्तु वो मंगलम् ॥5
    गंगा सिन्धु सरस्वती च यमुना, गोदावरी नमर्दा, कावेरी सरयू महेन्द्रतनया, चमर्ण्वती वेदिका ।
    शिप्रा वेत्रवती महासुरनदी, ख्याता च या गण्डकी, पूर्णाः पुण्यजलैः समुद्रसहिताः, कुवर्न्तु वो मंगलम् ॥6
    लक्ष्मीः कौस्तुभपारिजातकसुरा, धन्वन्तरिश्चन्द्रमा, गावः कामदुघाः सुरेश्वरगजो, रम्भादिदेवांगनाः ।
    अश्वः सप्तमुखः सुधा हरिधनुः, शंखो विषं चाम्बुधे, रतनानीति चतुदर्श प्रतिदिनं, कुवर्न्तु वो मंगलम् ॥7
    ब्रह्मा वेदपतिः शिवः पशुपतिः, सूयोर् ग्रहाणां पतिः, शुक्रो देवपतिनर्लो नरपतिः, स्कन्दश्च सेनापतिः ।
    विष्णुयर्ज्ञपतियर्मः पितृपतिः, तारापतिश्चन्द्रमा, इत्येते पतयस्सुपणर्सहिताः, कुवर्न्तु वो मंगलम् ॥8
    ॥ इति मंगलाष्टक समाप्त ॥

    महत्वाचे संग्रह

    पोथी आणि पुराण

    आणखी वाचा

    आरती संग्रह

    आणखी वाचा

    श्लोक संग्रह

    आणखी वाचा

    सर्व स्तोत्र संग्रह

    आणखी वाचा

    सर्व ग्रंथ संग्रह

    आणखी वाचा

    महत्वाचे विडिओ

    आणखी वाचा
    Loading...