मराठी साहित्याचा डिजिटल खजिना.

    सर्व स्तोत्र संग्रह

    श्री महालक्ष्मी स्तोत्रम्

    पुरन्दर उवाच-

    नमः कमलवासिन्यै नारायण्यै नमो नमः ।
    कृष्णप्रियायै सततं महालक्ष्म्यै नमो नमः ॥१॥

    पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः ।
    पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः ॥२॥
    सर्व संपत्स्वरूपिण्यै सर्वाराध्यै नमो नमः ।
    हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः ॥३॥

    कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः ।
    चन्द्रशोभास्वरूपायै च रत्नपद्मे च शोभने ॥४॥
    सम्पत्यधिष्ठातृ देव्यै महादेव्यै नमो नमः ।
    नमो वृत्तिस्वरूपायै वृत्तिदायै नमो नमः ॥५॥
    वैकुण्ठे या महालक्ष्मीः या लक्ष्मीः क्षीरसागरे ।
    स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीर्नृपालये ॥६॥
    गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता
    सुरभिः सागरे जाता दक्षिणा यज्ञगामिनी ॥७॥
    अदितिर्देवमाता त्वंकमला कमलालया ।
    स्वाहा त्वं च हविर्दाने कव्यदाने स्वधा स्मृता ॥८॥
    त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुन्धरा ।
    शुद्धसत्त्वस्वरूपा त्वं नारायणपरायणा ॥९॥
    क्रोधहिंसावर्जिता च वरदा शारदा शुभा ।
    परमार्थप्रदा त्वं च हरिदास्यप्रदा परा ॥१०॥
    यया विना जगत्सर्वं भस्मीभूतमसारकम् ।
    जीवन्मृतं च विश्वं च शश्वत्सर्वं यया विना ॥११॥
    सर्वेषाञ्च परा माता सर्वबान्धवरूपिणी ।
    धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी ॥१२॥
    यथा माता स्तनान्धानां शिशूनां शैशवे सदा ।
    तथा त्वं सर्वदा माता सर्वेषां सर्वरूपतः ॥१३॥
    मातृहीनः स्तनान्धस्तु स च जीवति दैवतः ।
    त्वया हीनो जनः कोऽपि न जीवत्येव निश्चितम् ॥१४॥
    सुप्रसन्नस्वरूपा त्वं मयि प्रसन्ना भवाम्बिके ।
    वैरिग्रस्तं च विषयं देहि मह्यं सनातनी ॥१५॥
    अहं यावत् त्वया हीनॊ बन्धुहीनश्च भिक्षुकः ।
    सर्वसंपद्विहीनश्च तावदेव हरिप्रिये ॥१६॥
    ज्ञानं देहि च धर्मं च सर्वसौभाग्यमीप्सितम् ।
    प्रभावं च प्रतापं च सर्वाधिकारमेव च ॥१७॥
    जयं पराक्रमं युद्धे परमैश्वर्यमेव च ।
    इत्युक्त्वा च महेन्द्रश्च सर्वैस्सुरगणैस्सह ॥१८॥
    प्रणनाम साश्रुनेत्रो मूर्ध्ना चैव पुनः पुनः ।
    ब्रह्मा च शङ्करश्चैव शेषो धर्मश्च केशवः ॥१९॥
    सर्वे चक्रुः परीहारं सुरार्थे च पुनः पुनः ।
    देवेभ्यश्चवरं दत्वा पुष्पमालां सुमनोहरम् ॥२०॥
    केशवाय ददौ लक्ष्मीः सन्तुष्टा सुरसंसदि ।
    ययुर्देवाश्च सन्तुष्टाः स्वं स्वं स्थानं च नारद ॥२१॥
    देवी ययौ हरेः स्थानं हृष्टा क्षीरोदशायिनः ।
    ययतुश्चैव स्वगृहं ब्रह्मेशानौ च नारद ॥२२॥
    दत्त्वा शुभाशिषं तौ च देवेभ्यः प्रीतिपूर्वकम् ।
    इदं स्तोत्रं महापुण्यं त्रिसन्ध्यं यः पठेन्नरः ॥२३॥
    कुबेरतुल्यः स भवेत् राजराजेश्वरो महान् ।
    पञ्चलक्षजपेनैव स्तोत्रसिद्धिः भवेन्नृणं ॥२४॥
    सिद्ध स्तोत्रं यदि पठेत् मासमेकन्तु सन्ततम् ।
    महासुखी च राजेन्द्रो भविष्यति न संशयः ॥२५॥
    इति श्रीदेवीभागवते महापुराणे अष्तादशसाहस्र्यां संहितायां नवम स्कन्धे
    महालक्ष्म्या ध्यानस्तोत्रवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥

    महत्वाचे संग्रह

    पोथी आणि पुराण

    आणखी वाचा

    आरती संग्रह

    आणखी वाचा

    श्लोक संग्रह

    आणखी वाचा

    सर्व स्तोत्र संग्रह

    आणखी वाचा

    सर्व ग्रंथ संग्रह

    आणखी वाचा

    महत्वाचे विडिओ

    आणखी वाचा
    Loading...